SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||४९|| मुद्रान्नरकतिर्यग्नरामररूपसंसारसागरात् ।।१००।। अथवा अप्पा उद्धरिओ च्चिअ, उद्धरियो तह य तेहिं नियवंसो । अन्ने य भवसत्ता, अणुमोयंता य जिणभवणं ||१०१।। व्याख्या-'अप्पाउ०' आत्मा उद्धृत एव जीर्णोद्धारादिसत्कृत्यकरणात् । उद्धृतस्तथा च निजवंशः- पितापितामहादिपूर्वजसन्तानः, कदाचित्तस्य स्वर्गादिगतिगतस्याप्यवधिज्ञानादिविदिततत्सुकृतानुमोदनात्, पुत्रपौत्रादेर्वा सत्कृ त्यप्रवृत्यादिना । अन्ये च भव्यसत्त्वाः- स्ववंशव्यतिरिक्ता आसन्नसिद्धिका अनुमोदमानास्तुशब्दस्य विशेषकृतत्वाच्छेषानुष्ठानविकला अपि । जिनभवनं तत्समारचितमिति शेषः ।।१०१।। खवियं नीयागोयं, उच्चागोयं च बंधियं तेहिं । कुगइपहो निट्ठविओ, सुगइपहो अज्जिओ य तहा ||१०२।। व्याख्या-'खवियं०' क्षपितं- शुभपरिणामादुद्वलनाकरणादिना नि शितं नीचैर्गोत्रं- कुत्सितकुलोत्पत्तिरूपं प्रारबद्धस्पृष्टनिधत्तावस्थाभिः कृतसत्ताकमप्युच्चैर्गोत्रं च-बहुजनपूज्यताहेतुः सुकुलजन्मलक्षणं बद्धमासंकलितं, तैः कुगतिपथश्च- नरकाद्यध्वा निष्ठापितः- स्वगमनाविषयीकृतः, सुगतिपथश्च- देवगत्यादिमार्गोऽर्जितस्तथा ॥१०२।। इहलोगंमि सुकित्ती, सुपुरिसमग्गो य देसिओ होइ । अन्नेसिं भव्वाणं, जिणभवणं उद्धरंतेहिं ।।१०३|| Poooooooooooooooooooooooooo 1॥४९॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy