SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ॥४८॥ एतच्चात्र- मुखमण्डपाद्यविद्यमानं कर्तव्यं । एतत्- प्रेक्षामण्डपादि सदपि जीर्णत्वादुद्धर्तव्यम् ॥१७॥ तं त सबं निरूवित्ता, करे जं करणिज्जयं | सओ य परओ चेव, कायदं जिणमंदिरे ॥९८॥ व्याख्या-'तं तु सबं०' तत्तु सर्वं निरूप्य- सम्यग् विचिन्त्य कुर्याद्यत्करणीयं, स्वशक्तौ सत्यामात्मनैव, तदभावे परतोऽपि कर्तव्यं जिनमन्दिरे, एतदेव गार्हस्थ्यसारं ॥९८।। तथा चाह तं नाणं तं च विन्नाणं, तं कलासु य कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ||९९॥ व्याख्या-'तं नाणं०' तदेव ज्ञानं- शास्त्रार्थपरिज्ञानं, सारमिति गम्यते, तदेव च विज्ञानं- क्रियासु दक्षत्वम्, तदेव कलासु च- विद्यादिषु कौशलम्, सैव बुद्धिरायतिदर्शिता, तदेव च पौरुषं-शरीरादिसामर्थ्य , देवकार्येणचैत्यादिप्रयोजनेन यद्- ज्ञानादि व्रजत्यूपयोगितामिति ।।९९।। अथ जीर्णोद्धारफलं दशसूत्र्याह जिणभवणाई जे उद्धरंति, भत्तीए सडियपडियाई । ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ||१००।। व्याख्या-'जिणभवणा०'जिनभवनानि ये उद्धरन्ति भक्त्या- बहमानेन, न तु कीर्त्यादिलिप्सया,शटितानिजीर्णानि पतितानि- शिखरादिपातेन ते उद्धरन्त्यात्मानं भीमात्- जन्मजरामरणादिदुःखौघग्राहग्रसनरौद्रात् भवस Hodboshodh సం0000000000000........................ osborosco अजीर्णोद्धारफलभवणाई जाओ भवसमुदा बहुमानेन, नाखौघग्राहग्रसनरा 11४८॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy