SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म सूत्रम् श्राद्धदिन० ॥४३॥ 1000000000000condoocooooooooooooooooooooooooooooo चिलातीपुत्रोदाहरणं त्विदम्- चिलातीपुत्रोऽपि प्राग्जन्मविराधितव्रतो महामोहमती राजगृहे धनश्रेष्टिगृहाद्धनं तत्पुत्रीं च सुसुमामादाय पलायमानः पश्चादायातं ससुतं धनश्रेष्ठिनं वीक्ष्य सुसुमायाः शिरश्छित्वा किञ्चिज्जातसंवेगः साधुमालोक्य स्तोकाक्षरैर्मम धर्ममाख्याहीत्युक्तवान् । तेनोक्तमुपशमो विवेकः संवरश्च कार्यः । एषोऽप्येतत्पदत्रयं | भावयन् पर्यस्तमहामोहमाहात्म्यः कायोत्सर्गस्थोऽसृग्गन्धागतवज्रतुण्डकीटिकाकोटिकृततितउकल्पकायो मनागपि तास्वप्रदृष्यन् सार्धदिनद्वयान्ते विपद्य सहस्रारे स्वर्गश्रियमशिश्रियत् । गोविन्दस्तु वादे विवदमानो जैनैरनेकशः पराजितो मिथ्यात्वमथितसत्पथस्तान् विजेतुकामः स्थविरान्तिके प्रव्रज्य पूर्वगतमधीयानोऽपगतमिथ्यात्वामयो वाचकपदमाससादेति । तथा कुमानुषोपदेशादनुपकृतोपकारिषु तीर्थकरादिष्वपि विप्रतारकाभिप्रायः । स एव विशिष्टचैतन्यविनाशकत्वाद्विषं तेन ग्रस्तानामसुमतामचिन्त्यमाहात्म्येन सद्यः प्रशस्तचैतन्यसम्पादनात् महामन्त्रो जिनागमो यथा रोहिणेयादीनाम् ।।९०|| धम्माधम्मं तहा किच्चं, जुत्ताजुत्तं तहेव य । देवा य देवलोगा य, सिद्धा नेरइया तहा ||९१।। व्याख्या-'धम्माधम्मं०' धर्मश्चाधर्मश्च धर्माधर्मम् , तदागमेन विजानातीत्येतत्सर्वमपि योज्यम् । तत्र धर्मोऽहिं. सादिलक्षणो जैनागमात् ज्ञायते । अधर्मोऽपि प्राणवधाद्यात्मकः । तथेति तेनैव प्रकारेण कृत्यं कर्तव्यम् । तच्च द्वेधा । युक्तं चैत्यवन्दनादि । अयुक्तं कुतीर्थिगमनपरपाखण्डिप्रशंसादि । तथैव चेति समुच्चये । तथा देवा भवनपति oooooooooooooooooooooooooooooooooooooooooo ||४३॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy