SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० व्या०-'ततं च विततं०' ततं च- तन्त्रीयुक्तं वीणादि । विततं चैव- तालादि । घनं- कांस्यतालादि । शुषिरं॥३७॥ 18| वंशादि । सुतालकं- यच्छास्त्रोक्तपाठशुद्धं । आतोद्यमेवमाद्यं वादयति स्वयमन्यैरपि वादयति, सकः- श्राद्धः ।।७५।। ठाणे ठाणे तओ तत्थ, सयं देइ दवावए रासे य चच्चरीओ य, हिययाणंददायए ७६|| व्या०-'ठाणे ठाणे तओ०' स्थाने स्थाने- चैत्याग्राङ्गणादिरूपे ततस्तत्र- चैत्यपरिपाट्यादिकाले स्वयं दत्ते दापयति च रासकांच, मण्डलिकया गीतनृत्यविशेषात्तरण्डरसान् वा- चर्चरीश्च प्रसिद्धाः हृदयानन्ददायकानिति षट्सूत्रार्थः ७६।। ऋद्धिमत्पूजामुपसंहरन्नितरश्राद्धस्य चैत्यगमनविधिं द्विसूत्र्याह एवं विही इमो सवो, रिद्धिमंतस्स देसिओ । इयरो नियगेहमि, काउं सामाइयं वयं ||७७॥ व्या०-'एवं विही०' एवमिति तओ य हयगयाइहीत्यादिना प्रकारेण चैत्यगमनादिविधिरयं सर्व ऋद्धिमतो | देशितः-कथितः । इतरो-ऽनृद्धिप्राप्तः श्राद्धो निजगृहे कृत्वा सामायिकव्रतम् ।।७७।। जइ न कस्सावि धारेइ, न विवाओ य विज्जए । उवउत्तो सुसाहुल, गच्छए जिणमंदिरं |७८।। రాంరాం .ooooooooooo TTTTTTTTTTTE o ooooooooooooooooooooooooooooooooooooo ||३७॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy