SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ॥३६॥ सूत्रम् oopoop महानिर्जराफल इति दर्शनार्थम् । तच्छून्यस्य तु कीर्त्यादिप्रवृत्तस्य महतोऽप्यनुष्ठानस्य वैफल्याभिधानात् । उक्तं च'क्रियाशून्यस्य यो भावो, भावशून्यस्य या क्रिया । एतयोरन्तरं ज्ञेयं, भानखद्योतयोरिव ||१।।' ७३|| अत्यवंतेण सुद्धणं, गीएणं करणाइणा | जिणाणं जियमोहाणं, गायए गुणपगरिसं ||७४|| व्या०-'अत्यवंतेण०' जिनानां जितमोहानां गुणप्रकर्ष- दुस्तपतपोलक्ष्म्यादिरूपं गाययेत् । केन ? गीतेनगान्धर्वेण, किंविशिष्टेन ? अर्थवता- वैराग्यैकरसयुक्तेन । पुनः किंभूतेन ? करणादिना शुद्धन- त्रिस्थानकरणादिना विशुद्धेन । तत्र त्रीणि स्थानानि उरःप्रभृतीनि । तेषु करणेन-क्रियया विशुद्धं । तद्यथा- उरोविशुद्धं, कण्ठविशुद्ध, शिरोविशुद्धं च । तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं । स एव यदि कण्ठेन वर्तितो भवति, अस्फुटितश्च ततः कण्ठविशुद्धम् । यदि पुनः शिरः प्राप्तः स च सानुनासिको न भवति ततः शिरोविशुद्धं । यद्वा उरः-कण्ठ-शिरोभिः स्थानैः श्लेष्मरहितैर्यद् गीयते तत् त्रिस्थानकरणविशुद्धम् । आदिशब्दान्मBधुरादिगुणयुक्तेन प्रकर्षं यथा स्यादेवम् ।।७४।। ततं च विततं चेव, घणं सुसिरसुतालयं । आउज्जं एवमाईयं, वाए वायावए तओ ||७५|| oooooooooooooooook T ॥३६॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy