SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||२४|| व्या०-'अहो ए०' अहो एतस्यात्रापि जन्मनि, एवोऽप्यर्थे, चैवो पूरणे, प्रसन्नको भगवान्नर्हन्नित्येवं सर्वसौख्याना-नरस्वर्गापवर्गशर्मणां दायक इति ।।४२।। अन्नहा एरिसी रिद्धी, कहमेयस्स उत्तमा । रयणायरसेवाए हवंति, रयणवंतया ॥४३॥ व्या०-'अन्नहा०' अन्यथेति अर्हत्प्रसत्तिं विना ईदृग् ऋद्धिः कथमेतस्योत्तमा- त्यागादिगुणयुक्तत्वेन पुण्यानुबन्धिपुण्यहेतुत्वात् प्रधाना, सम्पन्नेति शेषः । मुख्यमर्थमन्वयेन समर्थयन्नाह- रत्नाकरसेवया भवन्ति रत्नवन्त इति ॥४३॥ एएण पुन्नवतेणं, अन्नजम्मंमि वाविओ। पुन्नरुक्खो महाकाओ, सो इन्हिं फलिओ इमो ||४४|| व्या०-'एएण०' एतेन पुण्यवताऽन्यजन्मन्युप्तः पुण्यवृक्षो महाकायः, स इदानीं फलितोऽयमिति प्रत्यक्षोपलभ्यमानः सुखसम्पत्तिफलभारेणेति सूत्रषट्कार्थः ।। प्रभावनाफलमाह एवं पसंसं पकुणंतयाणं, अणेगसत्ताण दुहाहयाणं । संमत्तरुक्खस्स महाफलस्स, तेसिं तु सो चेव य कारणं तु ॥४५॥ व्या०-'एवं पसंसं' एवमुक्तप्रकारेण तेषां प्रशंसां प्रकुर्वतामनेकसत्त्वानां दुःखाहतानां- दौर्गत्याद्यसाततप्तानां व सम्यक्त्ववृक्षस्य महत्-सर्वातिशायि मोक्षाख्यं फलं यस्यासौ महाफलः । यदुक्तम् Tododoodoodhochochochochodbodbodbodoodkoochoodoodoor ||२४|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy