SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||२३|| सूत्रम् त्वात् ।।३९।। अहो भत्ती अहो राओ, अहो एयस्स आयरो । तिलोगनाहपूयाए, पुन्नवंतस्स पइदिणं ॥४०॥ व्या०-अहो भक्तिः- शिरोनमनादिका बाह्या प्रतिपत्तिः । अहो रागो-रोमोद्गमनादिगम्यान्तरा प्रीतिः । अहो एतस्यादरो- देहशुद्ध्यादितत्परता त्रैलोक्यनाथपूजायां पुण्यवतः प्रतिदिनमिति ।।४०|| धन्ना एयस्स रिद्धिओ, धन्नो वायं परिस्समो । धन्नो य परियणो सयलो, जो एयमणवत्तइ ।।४१।। व्या०-'धन्ना एय० धन्या एतस्य ऋद्धयो दानभोगोपयोगित्वात् । धन्यो वायं परिश्रमः । वाऽप्यर्थे । अयं-4 प्रत्यक्षोपलभ्यमानः प्रत्यहं चैत्यगमनादिप्रयासोऽपि प्रेत्य सुखहेतुत्वात् । धन्यः- श्लाध्यतमः । यतः 'इहलोयंमि कज्जे सव्वारंभेण जह जणो तणइ । तह जइ लक्खंसेणवि परलोए ता सुही होइ ।।१।। धन्यश्च परिजनः सर्वः य एनमनुवर्तते- सेवते । यतः विशिष्टजनसंसर्गोऽपि श्रेयस्कृत्, तथा चार्षम्'सुंदरजणसंसग्गी सीलदरिदंपि कुणइ सीलड्ढं । जह मेरुगिरिलग्गं तणंपि कणगत्तणमुवेइ ॥१॥४१॥ अहो एयस्स इत्थेव, जंमे चेव पसन्नओ। भयवं अरिहंतुत्ति, सव्वसुक्खाण दायगो ||४२।। 20600bodbode Cooooooooooooooooooooooooo 1॥२३॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy