SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AL सूत्रम श्राद्धदिन० ।।१२।। Coo.00000000ccornooooooooooooooooooooooooooooo नकादवसेयः ।।१८।। द्वारं १ । व्याख्यातं प्रथमद्वारमधुना 'अणुसरणं सावउ'त्ति द्वितीयद्वारावयवार्थमभिधित्सुराह कोऽहं पुणो कमि कुलंमि जाओ, किं सम्मदिट्ठी वयनियमधारी । उयाहु हं दंसणमित्तजुत्तो, एयं तु अन्नं च विचिंतइज्जा ||१९|| दारं २ । व्या०-'कोऽहं पुणो० सुप्तस्य किल विस्मृतेः प्रबुद्धेन द्रव्यादिस्मरणा कार्या । तत्र द्रव्यतः कोऽहं यतिही वा । पुनःशब्दात्क्षेत्रकालपरिग्रहः । तत्र क्षेत्रत आर्यदेशाद्युत्पन्नोऽहमिति । कालतः प्रत्यूषसमये विबुद्धोऽहमिति । भावतः कस्मिन्नुग्रादिके कुले जातोऽहमिति । भावमेव विशिनष्टि-किमहं सम्यग्दृष्टिः सन् व्रतनियमधारी । व्रतानिमूलगुणा नियमा-उत्तरगुणाः । उताहो निपातोऽथवार्थे । अथवाऽहं दर्शनमात्रयुक्तः । यतोऽस्याभावे धर्मस्य सर्वथाप्यभावः । यदागमः 'दसणभट्ठो भट्ठो, सणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणरहिया, दंसणरहिआ न सिज्झंति ।।१।। ततः 'एयं तु त्ति, एतत्सम्यक्त्वं पालयितव्यमेव । तथा 'अण्णं च'त्ति, अन्यच्च सम्यक्त्वगुणस्थानाद् भिन्न देशविरतिरूपं पञ्चमं गुणस्थानं वक्ष्यमाणस्वरूपं विचिन्तयेदिति ।।१९।। द्वारं २ ॥ 'वयाइं मिति तृतीयद्वारस्य बहुभङ्गसंभवत्वं दर्शयन्नाह 00000000000000ooooooooooooooooooooooooooooooooooooo0600000000000000 TTE ॥१२॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy