SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रम् श्राद्धदिन० ||१७४|| TTTTTTTTTTTTTTTTTT roodoodoodoodoodoodoocoockoodoodoodoodoodoodoodoodoodoodoodoodoodboob रादत्तमनेषणीयाधुपभोगः, गुर्वदत्तं गुरूणामनिवेदितान्नादेः परिभोगः । एतच्च द्रव्यतो ग्रहणधारणार्हद्रव्यविषयं, क्षेत्रतो ग्रामादिषु, कालतो भावतो भङ्गकाश्च प्राग्वदिति ३ ॥३२५|| बंभं तु धारए जो उ, नवगुत्तीसणाहयं । परिग्गहं विवज्जेइ, असमंजसकारयं ||३२६।। व्याख्या-'बंभं तु०' ब्रह्मचर्यं पुनर्धारयति नवगुप्तिसनार्थ-नवगुप्तिसहितमित्यर्थः । तत्र ब्रह्माष्टादशविधम्, यदक्तम्-दिव्यात्कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् । एतच्च द्रव्यतो रूपेषु रूपसहगतेषु च । तत्र रूपाणि निर्जीवानि प्रतिमारूपाणि, अविभूषणानि वा है। स्त्र्यादिशरीराणि । रूपसहगतानि सजीवानि स्त्रीपुरुषशरीराणि सभूषणानि वा । क्षेत्रतः त्रिष्वपि लोकेषु । कालतो भावतो भङ्गकाश्च पूर्ववदिति । गुप्तयस्तु. . 'वसहिकहनिसिजिदियकुड्डंतरपुबकीलियपणीए । अइमायाहारविभूसणा य, नवबंभचेरगुत्तीओ ।।१।।' ब्रह्मचारिणा तद् गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, तत्सेवने तद्बाधासंभवात् १। तथा न स्त्रीणां केवलानामेकाकिना धर्मदेशनालक्षणवाक्यप्रबन्धरूपा कथा कथनीया । अथवा जात्यादिकास्ताश्च प्रागुक्ताः २ । निषद्या स्त्रीभिः सहकासने न निषीदेत् ३ । उत्थितायामप्यन्तर्मुहूर्तमात्रं तद्वर्जयेत् । तदुपभुक्तासनस्य चित्तविकारहेतुत्वात् । आह ||१७४|| ექიმმა For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy