SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० कन्यामीक्ष्य कामातुरोऽनिच्छन्नपि मित्रैहं नीतः । पित्रा बोधितोऽप्यबुद्धः । मत्सूनोः स्वसुतां हेम्ना सह प्रतोल्य ।।१६७।। 8 देहीति पित्रोक्ते नोऽसौ स्वर्णाक्षयखनिरित्यदाने लङ्खकेन सह चलितः । सम्पूर्णशिक्षितनटशिल्पो बेन्नातटे लङका दियुतो लङ्घककन्यारागिणा राज्ञा पुनः करणसिद्धिप्रदापने (? करणसिद्ध्यदाने) भवाद्विरज्य केवलज्ञानमापत् । अहं प्राग्भवे वसन्तपुरे द्विजो माहनीप्रियायुतः प्रव्रजितोऽप्यन्योन्यात्रुटितप्रीतिः प्रिया च कृतजातिमदा स्वर्ग गत्वा श्रेष्ठिपुत्रलपुत्रीत्वेनाभूदिति स उपदिष्टवान् । राजा राज्ञी नटात्मजा च प्रव्रज्य केवलीभूय सिद्धाः । ।। इतीलापुत्रकथा ।। रावणकथा तु रामचरित्रतोऽवसेया ।।३१६।। अधुना तद्विरतेषु बहुमान इति षड्विंशतिद्वारं विवृण्वन्नाह. ता ते सुधन्ना सुकयत्थजम्मा, ते पूयणिज्जा ससुरासुराणं । मुत्तूण गेहं तु दुहाण वासं, बालत्तणे जे उ वयं पवन्ना ॥३१७।। व्याख्या-'ता ते सुधन्ना०' तावच्छब्दस्तस्मादर्थे ।।३१७।। तथा वेग्गतिक्खखग्गेणं, छिंदिउं मोहबंधणं । निक्खंता जे महासत्ता, अदिपियसंगमा ॥३१८॥ ते धन्ना ताण नमो, दासोहं ताण संजमधराणं । अद्धच्छिपिच्छरीओ जाण, न हियए खड्क्कंति ॥३१९।। boooooooooooooooooooooooooooooooooooooooo ||१६७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy