SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० 'साहूण सत्तवारा, होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चिइवंदणं, तिय पंच व सत्त वा वारा ||१|| ||१५९।। पडिकमणे १ चेहरे, २ भोयणसमयंमि ३ तह य संवरणे ४ । पडिकमण ५ सुयण ६ पडिबोहकालियं ७ सत्तहा जइणोत्ति ।।२।।' ततो गच्छेच्चतुःशरणताम् । तथा हि'क्षीणरागादिदोषौघाः सर्वज्ञा नित्यपूजिताः । यथार्थवादिनोऽर्हन्तः शरण्या शरणं मम ||१|| ज्ञानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्धाः, सिद्धाश्च शरणं मम ||२|| ज्ञानदर्शनचारित्र-युताः स्वपरतारकाः । जगत्पूज्याः साधवच, भवन्तु शरणं मम ||३|| संसारटुःखसंहर्ता, कर्ता मोक्षसुखस्य च । जिणप्रणीतधर्मश्च, सदैव शरणं मम ||४|| एवं च श्रावकश्चतुःशरणं कृत्वा क्षमति जन्तून् सर्वान्- एकद्वित्रिचतुःपञ्चेन्द्रियलक्षणान् दुःखे-शारीरमानसKलक्षणे ये केऽपि स्थापिताः- योजिता इति ।।२९६।। कथमित्याह खामेमि सबजीवे, सब्बे जीवा खमंतु मे । मित्ती मे सबभूएसु, वेर मज्झं न केणइ ॥२९७।। व्याख्या-'खामेमि सबजीवे०' उक्तार्था ॥२९७|| शूलविशूचिकादिभिरतर्कितमरणसंभवात् तत्काले चाहारादिना त्यक्तुमशक्तत्वादिदानीमेव तत् परिहारार्थमाह *00000000000000000000000000 ॥१५९॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy