SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 11१५८|| सूत्रम् अलद्धपुलं तु लहे वि एयं, सामग्गियं दुल्लहियं च लोए । मुत्तूण संसारअसारनेह, करेह ता उज्जमणं च तुडभे ॥२९४।। व्याख्या-भवभ्रमणदर्शनादलब्धपूर्वामेव लब्ध्वा, एना- पूर्वोदितां मनुष्यत्वादिसामग्रिकामुक्तप्रकारेण दुर्लभिकामपि लोके । ततः किमित्याह-मुक्त्वा 'संसारअसारनेहं ति लुप्तविभक्तित्वात् संसारस्य सम्बन्धिनम् असारम्अनित्यत्वदुरन्तत्वादिनाऽप्रधानं स्नेह- विषयाभिष्वङ्गलक्षणम्, कुरुत 'ता' इति तस्मिन्, प्रक्रमाद्धि धर्मे, उद्यमनमेव- स्वशक्त्यानुष्ठानमेव यूयमिति ॥२९४|| धर्मदेशनाद्वारं निगमयन्नुत्तरग्रन्थसम्बन्धार्थमाह काउणं सयणवग्गस्स, उत्तमं धम्मदेसणं । सिज्जा ठाणं तु गंतूणं, करे अन्नं तओ इमं ॥२९५।। व्याख्या-'काउणं सय०' सुबोधार्था ।।२९५।। उक्तं धर्मदेशनाद्वारम् । साम्प्रतं त्रयोविंशं विधिशयनद्वारं विवृण्वन्नाहसुमरित्ता भुवणनाहे उ, गच्छिज्जा चउसरणयं । खामेइ जंतुणो सवे, दुक्खे जे के वि ठाविया ॥२९६।। व्याख्या-'सुमरित्ता०' स्मृत्वा, धातूनामनेकार्थत्वाद् वन्दित्वा, भुवननाथान्- जगतः प्रभून्, चैत्यवन्दनं कृत्वेत्यर्थः । यदुक्तम् ooooooodboobodoodoodbodoodboobooooooooooooooooooooooooodoodoo ||१५८॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy