SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१४४|| सूत्रम् रेकानिरेकार्थं भूताचार्यप्रणीतां प्रस्तुतार्थप्रख्यापिका सविशेषार्थप्रतिपादनपरां गाथामाह पहसंतगिलाणेसु, आगमगाहीसु तहय कयलोए। उत्तरपारणगंमि य, दिन्नं सुबहुप्फलं होइ ।।२७३।। व्याख्या-'पहसंत०' सुबोधार्था ॥२७३।। साम्प्रतमभिग्रहान्निगमयन् स्वजनानामेव धर्मे स्थिरीकरणार्थं मनष्यत्वादिसामग्रीदुर्लभत्वं प्रस्तावयन्नाह संखेवेणं एए, अभिग्गहा साहिया मए तुम्ह । इण्हि सुणेह तुडमे , जं दुल्लहं इत्थ संसारे ॥२७४।। व्याख्या-'संखेवेणं एए०' सुबोधार्था ||२७४।। एतदेव सूत्राष्टकेन भावयन्नाह अणोरपारम्मि भवोअहिंमि, उबुड्डनिबुड्ड कुणंतएहिं। दुक्खेण पत्तं इह माणुसत्तं, तुब्मेहिं रोरेण निहाणभूयं ॥२७५|| व्याख्या-'अणोरपारंमि०' अनर्वाक्पारे- बहयोनिलक्षपरिभ्रमणस्वभावत्वेनाप्राप्यमाणतीर इत्यर्थः, भवश्चातुगतिकः संसारः, स च प्रचुरजन्मजरामरणादिपयःपूरितत्वादधिरिव तस्मिन्, 'उब्बुडनिबुड'त्ति किञ्चित् कर्मलघुतायां त्रसत्वाद्यवाप्त्या उन्मज्जनमिवोच्छलनमिवोन्मज्जनम्, तथाविधकर्मगुतायां च स्थावरत्वाद्यवाप्त्या निमज्ज odboat ॥१४४॥ T For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy