SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥१४३॥ www.kobatirth.org व्याख्या-`स्पष्टार्था ||२७०॥ सम्प्रति श्रावकधर्मोपदेशं समर्थयन् विशेषाभिग्रहानेव सूत्रद्वयेनाहचिइवंदणं तिकालं, पच्चक्खाणं अपुव्वपढणं च । गावगाहसुणणं, गुणणं नवकारमाईणं || २७१|| विस्सामणं जईणं, ओसहदाणं गिलाण पडियरणं । लोयदिणे घयदाणं, दायव्वमभिग्गहजुएहिं ॥ २७२॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'चिइवंदण० विस्सामणं०' चिइवंदणंति चैत्यवन्दनं द्रव्यभावपूजात्मकं, कार्यमिति सर्वत्र क्रियाध्याहारः । कथम् ? त्रिकालं, सूर्योदयमध्याह्नास्तसमयरूपसन्ध्यात्रय इत्यर्थः । तथा प्रत्याख्यानं नमस्कारसहितादि । तथाऽपूर्वपठनं - पूर्वाधीताविस्मारणेन नूतनाध्ययनम् । तथा 'गाहद्धगाहसुणणं 'ति अत्रापेर्गम्यमानत्वात् गाथार्धगाथयोरपि श्रवणं । कोऽर्थो ? यदि प्रभूतं श्रोतुं न पारयति तदैतन्मात्रस्यापि श्रवणं कार्यं विशिष्टतरफलहेतुत्वात् । तथा चोक्तम्- `सोचा जाणइ कल्लाणमित्यादि । तथा गुणनं यथागृहीतसंख्यानां नमस्कारणामादिशब्दाच्छेषस्वाध्यायपरिग्रहः । तथा विश्रामणं- सम्बाधनं यतीनाम् । तथा तेषामेवौषधदानम् । तथा ग्लानप्रतिजागरणं- ग्लानिप्राप्तसाध्वादिशरीरनिराबाधवार्त्तादिप्रच्छनं । तथा लोचदिने घृतदानं दातव्यमभिग्रहयुक्तैर्नियमपरैरिति भावः । उपलक्षणमिदं श्रावकसत्कदर्शनादिप्रतिमाभिग्रहाणामेकैकमासवृद्धानां तासां विशेषस्वरूपं दशाश्रुतस्कन्धादिभ्योऽवसेयमिति ||२७१|| २७२।। पूर्वगाथायां लोयदिणे घयदाणमित्युक्तं तच्च किं क्वाप्यन्यत्र भणितं वा न वेति कस्यचिदा For Private and Personal Use Only सूत्रम् 1198311
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy