SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१३१।। व्याख्या-'जेणं लोग०' सुगमः । नवरं लिप्यते- राजपुरुषैर्दण्ड्यते, तस्य- चौरस्य दोषेण चौरिकादिसंभवेन, तथा च नीतिः-'चौरचौरापको मन्त्री, भेदज्ञः काणकः क्रयी । अन्नदः स्थानदश्चैव चौरः, सप्तविधः स्मृतः ।।१।।' इति ।।२४८॥ निगमनमाह तम्हा नायतत्तेणं, सड़ढेणं तु दिणे दिणे । दव्दओ भावओ पुदि, कायदमणुसासणं ।।२४९।। व्याख्या-'तम्हा नाय०' प्रकटार्थः । नवरमनुशासनं- सुस्थितदुःस्थितत्वादिचिन्तनम् ।।२४९।। तदेवाह दवओ वत्थमाईणि, भावओ धम्मदेसणं । सुद्धं धम्मं जिणुद्दिटुं, वक्खमाणो न बज्झए ।।२५०॥ व्याख्या-'दलओ वत्थमाईणि भावओ धम्मदेसणं०' द्रव्यतः पुत्रकलदुहित्रादीनां यथायोग्यं वस्त्रादि ददाति, 'पोष्यपोषक' इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां करोति । यद्येवमपि ते न प्रतिबुध्यन्ते ततः किमित्याह-शुद्धं धर्मं जिनोद्दिष्टं व्याचक्षाण:- स्वशक्त्या कथयन् न बध्यते- न लिप्यते जिनाज्ञाराधकत्वेन, तत्कृतकर्मणेति शेषः ||२५०|| तमेव धर्मदेशनाविधिमाह doodoodoodoodoodoodoodoodboobodoodbo0bodoodoodbodoodoodbod TTTTTTTTTT ॥१३१॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy