SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० रार्द्धन द्वाविंशं धर्मदेशनाद्वारं प्रस्तावयन्नाह||१२९॥ विस्सामणं च काऊणं, पुच्छित्ता सेसकिच्चयं । गंतुं निययगेहमि, करेइ धम्मदेसणं ।।२४४|| व्याख्या-'विस्सामण' अत्र च साधुभिरुत्सर्गतः सम्बाधना न कारयितव्या । द्वितीयपदे साधुभ्यः सकाशात्, तदभावे तथाविधश्रावकादेरपि । अत्र सुबाहुदृष्टान्तानुसारेण श्रावकस्यापि फलं योजनीयम् । सुबाहुवृत्तान्तः पुनरन्यत्र भरतेश्वरचरित्रादिष्ववसेयः । यद्यपि चैते भगवन्तो महर्षयो विश्रामणां न कारयन्ति, तथापि परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवति इत्येवं विश्रामणां च कृत्वा पृष्ट्वा शेष कृत्यंसुखसंयमयात्रादिकमिति ॥ द्वारम् ||२१|| ततः सामायिकं पारयित्वा गत्वा च निजगृहे करोति धर्मदेशनामिति ॥२४४|| यदग्रे च तां करोति तद्दर्शनाय द्विसूत्रीमाह भज्जा पुत्ता य नत्तू य, धीया सुण्हा य बंधवा । भिच्चा मित्ता य पेसा य, आरंभेसु पसत्तया ।।२४५।। जओ सव्वन्नुपन्नत्तं, धम्मं न सुणंति ते पुणो । तेणं धम्मोवएसंतु, देई स घरमागओ ||२४६।। econdbodbodno0oodboobodbodbodbodbacbodochocoocoocool. TTTTTTT Pr ॥१२९॥ com For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy