SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 11११५|| స...... सूत्रम् किण्हसप्पं करग्गेणं, घट्टए घुटए विसं | निहाणं सो पमुत्तूणं, कायखंडं तु गिण्हई ॥२१८।। व्याख्या-'किण्हसप्पं०' सुगमा ।।२१८|| निगमयितुमाह ता सोम ! तं वियाणंतो, मग्गं सबन्नुदेसियं । पमायं जं न मिल्हेसि, तं सोइसि भवन्नवे ॥२१९।। व्याख्या-'ता सोम० ता इति तस्माद्धेतोर्हे सौम्य ! श्रद्धासुन्दराशय ! त्वं विजानन्नपि मार्ग, मोक्षस्येति शेषः, सम्यज्ञानादित्रिकरूपं सर्वज्ञदेशितं मनुष्यत्वादिसामग्रीसुदुर्लभतासमन्वितं, प्रमादं यन्न मुञ्चसि तच्छोचिष्यसि भवार्णवे, गत इति शेषः । यदागम: 'इय दुल्लहलंमं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं, सो सोयइ संकमणकाले ।।१।। जह वारिमज्झछूढो, गयवरो मच्छउन गलगहिओ । वग्गुरपडिओब मिओ, संवट्टइओ जह व पक्खी ॥२॥ सो सोयइ मच्चु-जरा-समुत्थओ तुरियनिद्दपक्खित्तो । तायारमविंदंतो, कम्मभरपणुल्लिओ जीवो ॥३॥ तं तह दुल्लहलंभ, विज्जुलया चंचलं च माणुस्सं | लधुण जो पमायइ, सो कापुरिसो न सप्पुरिसो ||४|| इति ॥२१९।। ........................................... ||११५॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy