SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१०७॥ ocoodoodoodootoodoodhodoodh व्याख्या-'महाणुभावेण०' क्षीराश्रवादिमहालब्धिप्रभावयुक्तेन गुणाकरेणालुब्धत्वादिगुणनिवासेन वज्रेण-श्रीव-है। ज्रस्वामिना, पूर्वमिति एदंयुगीनजनापेक्षमुक्तं, श्रुतसागरेण दशपूर्वपयःपारावारकल्पेन श्रुतं- जिनोत्तमानामागमं 'साहम्मियवच्छल्लंमि उज्जयेत्याद्यर्हद्वचनं स्मरता यस्मात्तेनापि साधर्मिकजनवात्सल्यं दुर्भिक्षाद्यापदुद्धरणरूपं कृतमित्यक्षरार्थः ।।२०१|| एवं साधर्मिकवात्सल्यं व्यवस्थाप्य यथा तद्विधेयं तथा सदृष्टान्तं षट्सूत्र्याह तहा सवपयत्तेणं, जो नमुक्कारधारओ । सावओ सोवि दट्ठयो, जहा परमबंधवो ॥२०२।। व्याख्या-'तम्हा सवप०' व्याख्या सुगमा । नवरं नमस्कारधारक इति दर्शनमात्रधारक इति ।।२०२।। विवायं कलहं चेव, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एयं वियाहियं ॥२०३।। व्याख्या-'विवायं कल०' विवादं- राजकुलादौ पणादिमोचनम् । कलह- राटिकरणं | चशब्दान्मुष्ट्यादिभिस्ताडनम् । एतानि तावदन्येनापि सह सुश्राद्धो न विधत्ते, साधर्मिकैः पुनः सार्धं सर्वथा परिवर्जयेत् । यत एतद्वक्ष्य| माणं पूर्वाचार्याख्यातं-प्रतिपादितमिति ।।२०३।। जो किर पहणइ साहम्मियंमि कोवेण दंसणमयंमि । आसायणं तु सो कुणइ, निक्किवो लोगबंधूणं ।।२०४|| ||१०७|| ooooooooo For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy