SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 11908 11 www.kobatirth.org जो देइ उवस्सयं, मुणिवराण गुणसयसहस्सकलियाणं । दिन्ना वत्थन्नपान सयणासणविगप्पा ||१९८|| व्याख्या- 'जो देइ०' व्याख्या स्पष्टा ॥ १९८ ॥ दानविधावेव कृत्यशेषमुपदर्शयन् कृत्यान्तरप्रस्तावयन्नाहओ ते नियत्सु, गच्छइ जाव दारयं । दत्ता मुणिणो ताहे, करे अन्नं तओ इमं ॥ १९९॥ व्याख्या- 'तओ तेसु०' स्पष्टा ||१९९|| तदेवाह साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिब्मरं । Acharya Shri Kailassagarsuri Gyanmandir देसियं सव्वदसीहिं, सासणस्स पभावणं ॥ २००॥ व्याख्या- 'साहम्मियाण०' समानः सदृशो धर्मो ऽर्हच्छासनं येषां ते साधर्मिकास्तेषां वात्सल्यं वस्त्रान्नपा|नाद्यैः सन्मानं कर्तव्यं भक्तिनिर्भरं बहुमानसारं, न तु कीर्त्याद्यर्थम् । कस्माद्धेतोरित्यत आह-यस्माद्देशितं सर्वदर्शिभिः शासनस्य प्रभावनमनन्तरदृष्टान्तप्रदर्शनद्वारेणेति ॥ २००॥ तथा चाह महाणुभावेण गुणारेणं, वयरेण पुव्वं सुयसायरेणं । सुयं सरतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ||२०१|| For Private and Personal Use Only सूत्रम् 1190811
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy