________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वति
॥
मी, एवं विधोऽपि रथनेमी राजीमतीप्रति रागमतिं चकार, ही इति खेदे विषयाः खेदावहा - उबघ्याः, को नावः ? यैर्विषयैरेवंविधोऽपि रथनेमिर्विकारकातरतां प्रापितः, ते विषयाः केन
जेतुं शक्यते इति. राजीमत्यां श्रीमदुग्रसेनात्मजायां रागोऽनुरागश्चेत कोजस्तस्मिन्मतिं बुद्धि स चकार; इति गाथार्थः, नावार्थस्तु कथानकगम्यः, स चेचं
राज्यं राजिमतीं चापि । परित्यज्य विरक्तधीः॥ वाविंशः श्रीजिनो नेमिः। प्रपन्नो रैवते व्रतं ॥१॥ रथनेमिलघुभ्राता । पाणिग्रहणलीप्सया ॥ राजीमतींप्रति प्रेष-त्प्रानृतानि प्रसत्तये ॥ २ ॥ प्रानृतं प्रेषयत्येव । स्वत्रातुः प्रेमतो मयि ॥ इति तत्स्नेहतः सापि । निर्विकस्पतयाऽग्रहीत् ॥ ३ ॥ विवाहाकांकयाऽन्येयुः। प्रार्थयंतं नृपांगजा ॥ मदनफलमाघ्राय । वमित्वेति तमब्रवीत् ॥ ४ ॥ भुंदवेदं किमहं श्वास्मि । मुंजे यहांतमार्नवत् ॥ भ्रात्रा त्यक्तां कथं तर्हि । मामुपनोक्तुमर्हसि ॥ ५ ॥ अन्यच्च-को नाम गजमुनित्वा । रासनं बहुमन्यते ॥ को वा रत्नमनादृत्य । काचेऽपि कुरुते मतिं ॥६॥ ब्रातृस्नेहानुगाम्येष । इति प्रानृतमादेदे ॥ जन्मांतरेऽपि नो नूया-धो नेमिजिनात्परः ॥ ७॥ नत्पन्ने केवलज्ञाने । स्वामि
॥६॥
For Private And Personal