SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोप । मुहुर्वेश्या तमाह्वयत् ॥ निष्पन्नमन्यदस्त्यत्रं । तत्किं स्वामिन् विलंबसे ।। ६३ ।। तेनोक्तं । I दशमो नाद्य । प्रबुद्धः साह सस्मितं ॥ लव त्वमेव दशमः । स्वामित्रोमित्युवाच सः॥६॥ ॥ ५॥ मत्वा नोगफलं कर्म । वीणं श्रेणिकसंनवः॥ गत्वा श्रीवीरपादांते । तपस्यां पुनराददे ॥ ॥ ६५ ॥ स्वकुश्चरितमालोच्य । सहमानः परीषहान् ॥ नंदिषेणो विशुझमा । जगाम त्रि. दिवालयं ॥ ६६ ॥ किं चित्रं यदसौ तादृक् । विषयैर्विवशीकृतः ॥ स्मृतिमात्रेण निनंतो । विषया हि विषोपमाः ॥ ६॥ . ॥इति श्रीरुपक्षीयगने श्रीसिंहतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्री. शीलोपदेशमालावृत्तौ श्रीशीलतरंगिण्यां श्रीनंदिषेणमहर्षेः कथा ॥ ___ तनवसिहिगामिनामपि विषयदुर्जेयतामाह ॥ मूलम् ॥-जननंदणो महप्पा । जिगन्नाया वयधरो चरमदेहो ॥ रहनेमी रायमई । राइमई कासि ही विसया ॥ ३१ ॥ व्याख्या-यदुनंदनः श्रीसमुविजयनरेंऽसूनुर्महात्मो. पशांतचिनो जिनत्राता श्रीमन्नेमिजिनलघुवांधवो व्रतधरो गृहीतदीक्षश्चरमदेहस्तनवमोगा ॥ ५ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy