SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir शोलोप वृत्ति ॥ १॥ श्रमपादपान् ॥ स सेचनक इत्यासी-प्रतिक्षेऽन्निधया भुवि ॥ २० ॥ तुंगः सप्तकरान् दी- ? । नवहस्तांस्त्रीन् विस्तृतः ॥ लघुग्रोवो मधुपिंग-नेत्रः सप्तांगसुंदरः ॥ १।। चत्वारिंशदधिकया । चतुःशत्या सुलक्षणैः ॥ स युक्तो नजातीयो । मदोन्मनः क्रमादनूत् ॥ २२ ॥ पयः पातुं समायातं । पितरं तटिनीतटे ॥ विनाश्य सवलत्वेन । जझे यूथपतिः स्वयं ॥२॥ अवबुध्य निजोदंत-मसौ दध्याविदं हृदि ॥ यथाऽहं रक्षितश्वद्म । कृत्वा मात्रा तपोवने ॥ २५ ॥ मया च यागाचीर्ण । स्वपितुः क्रूरकर्मणा ॥ तथा परोऽपि मा कार्षी-न्मयी|ति परिन्नाव्य सः ॥ २५ ॥ बनंज कपिवनीडं । स तदा तापसाश्रमं ॥ तापसाः श्रेणिकायाख्यन् | गजं तं च सुलक्षणं ॥ २६ ॥ राजापि कानने गत्वा । बध्ध्वा तं पुरमानयत् ॥ अदृष्टपूर्वबंधेन । स जज्वाल भुजंगवत् ॥ २७ ॥ महास्थाने महालान-बशे नमोद्यमस्तदा का निमीलितेकणस्तस्थौ । मानीव उन्नमत्सरः ॥ २७॥ नस्त्वया त्वाश्रममं । साध्वकारं। ति तापसाः ॥ पालानस्तंन्नबई त-मागत्यैवमतर्जयन् ॥ २५ ॥ रे पुरात्मंस्त्वमस्मानिरालितः पालितश्चिरं ॥ यदाचरश्च कर्म । तस्येदं भुज्यते फलं !! ३० ।। अमीषां वचना For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy