________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
|| 90 ||
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
लायितः ॥ ए ॥ इतश्च - हस्तियूथपतिः कश्चि- सल्लकीवनमध्यगः ॥ वशासु क्रोडति स्वैरं । सुरीष्विव सुरेश्वरः ॥ १० ॥ मामुछेद्य गजो मानू-त्करिणी यूथनायकः ॥ इति ध्यात्वा जातजातं । निजघान स दस्तिनं ॥ ११ ॥ विप्रजीवस्तु तयूथे । वशाकुकाववातरत् ॥ गमेनं कथंकारं । रक्षिष्यामीति दस्तिनी ॥ १२ ॥ विमृश्य खंजतां प्राप्ता । मायया मंदचारिणी ॥ प्रेम्णा प्रतीक्ष्यमाणं तं । गत्वा यामैकतोऽमिलत् ॥ १३ ॥
1
एवं मिलती धूर्त्तत्वा-देकादेन छ्यदेन वा ॥ गजं विश्वासयामास । स्त्रीनिः कः को न वंच्यते || १४ || दूरस्थे नायकेऽन्येद्युः । प्रसवासन्नवासरे || जगामाश्रममाधाय । स्वशीर्षे तृणपूलकं ॥ १५ ॥ पतंतीं पादयोरेनां । विज्ञाय शरणार्थिनीं ॥ श्रवोचंस्तापसा वत्से । तिटात्र जयवर्जिता ॥ १६ ॥ जातमात्रं सुतं तत्र । मुक्त्वा यूयं स्वयं ययौ ॥ स्तन्यं बालाय दत्तेस्म । प्रछन्नं त्वंतरांतरा ॥ १७ ॥ तापसैः सहजप्रेम्या । नीवारैः सल्लकीदलैः ॥ पोष्यमाणो गतो वृद्धिं । क्रमादाश्रमवृकवत् || १८ || पोतोऽसौ पोतवत्क्रीडन् । नीवारादिकमादरनू ॥ जटाजूटकबंधं च । स चक्रे शिरसि स्वयं ॥ १९ ॥ तपस्विलीलया कामं । सिंचन्ना
1
For Private And Personal
वृत्ति