SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झीलोपणांकुशयोः पार्थे । जगाम जवतः स्वयं ॥ ए३ ॥ विनीतौ तावपि क्षिप्र-मवतीर्य रथादथ ॥ प्रगतौ शिरसााघातौ । तान्यामपि सगौरवं ॥ ए ॥ तउत्सवमयं सर्व । सैन्यइंघमन्नूपक्षणा तदा ॥ महा पुष्पकारूढो । रामोऽपि प्राविशत्पुरीं ॥ ५॥ अथ सौमित्रिसुग्रीव-वज जंघबिनीषणैः॥ विज्ञप्तो राघवः शीघ्रं । सातामानाययन्मुसा ॥ १६ ॥ सौमित्रिः संमुखंगत्वा । नत्वा चाह प्रजावतीं ॥ निजप्रवेशतो देवि । पवित्रय चिरात्पुरीं ॥॥ सीता प्रोचे विना शुहिं । न प्रविक्ष्यामि तां पुरीं । गृहं च यावनिर्वादो । ममायं नोपशाम्यति ॥ए मया चांगीकृतं दिव्य-पंचकं तदिदं यथा ॥ ज्वालालीढे विशाम्यग्नौ । यदिवाऽभामि तंडुलान् ॥ एए ॥ पिबामि तप्तं कोशं वा-ऽधिरोहामि तुलामश्र ॥ लिहामि जिह्वया फालं । यद् ब्रूत करवाणि तत् ॥ ३० ॥ राघवोऽपि तदाकएर्य । समेतस्तत्र सीतया ॥ अत्याग्रहगृहीतश्च । वह्निदिव्यममन्यत ॥१॥ शतानि त्रीणि हस्तानां । रामो गर्तामखानयत् ॥ पुरु- षध्यदनं च । पूरयामास चंदनैः ॥२॥ विहिते ज्वलने दीप्ते । स्मृतपंचनमस्कृतिः॥ सीता सत्यापनामेवं । चक्रे वक्रेतराशया ॥ ३॥ लोकपालाश्च शृण्वंतु । चेदहं राघवं विना ॥ नरं ५६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy