SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ५६८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पृष्ठ्यं । प्रसूं च लवणांकुशौ ॥ जननीत्यजनाऽमर्षा - प्रस्थितौ सेनया सह ॥ ८३ ॥ क्रमेण गत्वोपायोध्यं । तस्तुस्तौ रणोन्मुखौ ॥ श्रुत्वा येोडुमथाऽायातौ । ससैन्यौ रामलक्ष्मणौ ॥ || ८४ || जाते समरसंमर्द्दे । दोष्मंतौ लवणांकुशौ ॥ निन्यतुर्लीलया राम - सैन्यं दैन्यदशाममौ ॥ ८५ ॥ अयोधिषातामा तौ । रामनई सलक्ष्मणं ॥ मुमोच कुपितश्चक्रं । कुशायाद्य स लक्ष्मणः || ६६ || चक्रं चागत्य वेगेन । परीयांकुशमक्षतं ॥ पूर्वकर्मेव कर्त्तारं । पुनलक्ष्मणमाश्रयत् ॥ ८७ ॥ अथ श्रीराम सौमित्री । विषस्याविति दध्यतुः ॥ बलनारायणावेतौ । न चावां किमु नूतले ॥ ८८ ॥ जामंडलयुतोऽभ्येत्या-त्रांतरे नारदो मुनिः ॥ खिन्नं सलक्ष्मणं रामं । विदस्य प्रोचिवानिति ॥ ८ ॥ कोऽयं विषादो युवयो - ईर्षस्थाने रघूछहौ ॥ कस्य नाडानंदयेश्चित्तं । निजपुत्रात्पराजयः ॥ ५० ॥ तवैव तनयावेतौ । सीताकुद्दिसमुन्नवौ ॥ त्वां दृष्टुं रणदंजेन | संगतौ नत्वमौ रिपू ॥ ५१ ॥ बभूव नालं यचक्र -मनिज्ञानमिदं तु ते ॥ अंतरेण स्वगोत्रं यन्त्र चक्रं क्वापि निष्फलं ॥ ७२ ॥ श्रथो तनयवात्सल्यान्मुदा रामः सलक्ष्मणः ॥ लव For Private And Personal वृति ॥५६॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy