SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप ह्मणादिः, नारी वा विषयासक्ता पार्वत्यरुंधत्यादिर्वा यदि गुरुन्नावं नजेत, गुरुतयाश्येित, वृत्ति M तर्हि पारदारिकैश्यानिर्वा किमपराई? किं विनाशितं ? निर्विशेषगुणत्वात्, इत्युपहासः, न-१ ॥ ५५॥ तंच-सरागोऽपि हि देवश्चे-शुरुरब्रह्मचार्यपि ॥ कृपाहीनोऽपि धर्मः स्या-त्कष्टं नष्टं दहा ज गत् ॥ १॥ इति लौकिकदेवगुरूणां शील विकलत्वं ज्ञेयं. तच्च शास्त्रोक्तयुक्त्यैव निवेदितं. स्वमतेऽपि सर्वेऽपि दिवौकसस्तापसाश्च अविरतत्वादेव उःशीलतानाजनमिति नागमविरोधः॥ अथ चतुर्थवतन्नंगे शेषव्रतचतुष्टयस्यापि नंगमाह- .. ॥ मूलम् ॥-मेहुणसनारूढो । नवलकं हणेश सुहुमजीवाणं ॥श्य आगमवयणान। हिंसा जीवाणमिह पढमा ॥ २३ ।। व्याख्या-मैथुनसंज्ञारूढो ब्रह्मसेवापरः पुमान् सूक्ष्मजीवानां केवलिझेयप्राणिनां नवलदान हंति नत्कृष्टत इत्यर्थः, यदागमः-चीजोणीए संनवंति बेइंदियाइ जे जीवा ॥ इक्को व दोव तिन्निव । लस्कपहुनं च नकोसं ॥१॥ पुरिसेण ॥५॥ सह गयाए । तेसिं जीवाण होश उद्दवणं ॥ वेणुगदिठतेणं । तत्तायससलागनाएणं ॥२॥ पंचिंदिया मणुस्सा । एगनरभुत्ननारिगप्रंमि ॥ नक्कोसं नवलस्का । जायंति एगहेलाए ॥३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy