________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ५३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नहु पूयंति ते मूढा ॥ २१ ॥ व्याख्या - यदि कैश्विन्मिथ्यात्वमदिराविलुप्तचैतन्यैः शिवार्थ मोक्षाऽवाप्तये कामगर्द्दना देवाः पूर्वोक्तस्वरूपा हरिहरब्रह्मादयः पूज्यंते श्राराध्यतया सेव्यंते, ते कामगर्छना इति कामेन कंदर्पेण गर्छना इव युक्तविचारमूढत्वेन खरप्रायाः, यथा प्रजापतिः स्वां दुहितरमकामयदित्यादि. या कामानुरक्ततया स्त्रीनिर्गर्द्दनवद्दाांत इति कामगई - जाः, यदुक्तं - शंभुस्वयंभुहरयो दरिलेक्षणानां । येनाऽक्रियेत सततं गृहकर्मदासाः ॥ वाचामगोचरचरित्रपवित्रिताय । तस्मै नमो भगवते कुसुमायुधाय ॥ १ ॥ इति एवंविधानपि ये निर्विवेकिनस्तत्वतयाऽर्चयंति ते मूढा प्रज्ञा गर्त्ताशूकरमुखान् खु निश्चितं किं न पूजयंति ? ननित्यं कामातुरा जवंति तेऽपि दि तेषां कथं पूज्यतां न प्राप्नुयुः ? निर्विशेपाचारत्वादित्यर्थः । अथ कामातुरान् ब्राह्मणादीन गुरुतया प्रतिपद्यमानान् मिथ्याविन एवोपदसन्नाद
॥ मूलम् ॥ - विसयासत्तोवि नरो । नारीवा जइ जश्न गुरुजावं ॥ ता पारदारिएहिं । साहिं वा किमवराई || २२ || व्याख्या - विषयासक्तोऽपि नरो व्यास विश्वामित्रवशिष्टब्रा
For Private And Personal
वृत्ति
॥ ५३ ॥