SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपतः ॥ ७॥ हा वत्स तिष्ट यचामि । तं दत्वाऽस्मै तदास्पदं ॥ इत्युक्त्वा धनुरास्फाल्य । या- वृत्ति वचलति राघवः ॥७॥ तावहिनीषणो दस्ते । तमादायान्यधादिदं ॥ मोहं जहीदि धीरत्व॥५१॥ मवलंबस्व नायक ॥ ए ॥ जीवत्यपि इतः शक्त्या । यावन्नानूदयं पुमान् ॥ मंत्रतंत्रादिन्नि स्तस्मा--प्रतीकाराय यत्यतां ॥ १० ॥ आमेत्युक्तेऽय रामेण । चतुर्दिक्षु चमू युताः॥ राघव-) परितस्तस्थुः । सुग्रीवाद्या नदायुधाः ॥ ११॥ प्रतिचं इतोऽन्येत्य । खेचरो राममन्यधात् ॥ शक्तेर्विनिर्गमोपाय-मनुनूतममुं शृणु ॥ १२ ॥ मातुलो जरतस्यास्ति । शेणमेघो नरेश्वरः॥ विशल्या नामतः कन्या । तस्याः स्नानांबुसेचनात् ॥ १३ ॥ शक्तर्विनिर्गमो नावीत्युक्ते नामंगलादयः ॥ गत्वा रामाज्ञया तामा-नीयाऽसिंचंश्च लक्ष्मणं ॥१४॥ ज्वलंती निगता शक्ति-रुदियाय दिवाकरः ॥ दध्वनुः पद्मसैन्ये च । श्रेयोऽदुनयः प्रगे ॥ १५ ॥ शकुनैर्वार्यमाणोऽपि । रावणोऽय रणांगणं ॥ प्रातरागात्सैन्ययुतः । प्रातराशसमुत्सुकः ॥ १६ ॥ ॥५६॥ रामरावणयोर्नूयः । प्रवृत्तः समरोत्सवः ॥ प्रजह्वानरा रक्षः-शीर्षाण्यादाय गोलवत् ॥१७॥ निष्टमानं वेगेन । नत्वा सौमित्रिरग्रज !! विधूय वेदनां शक्ते-रुत्तस्थे समरेचया ॥१॥ प्र-2 For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy