SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोप वति ॥ ननो बंधु-युतो योई समागतः॥ बनूवुः संमुखास्ते च । रामनामंगलादयः ॥ ७॥ वा- द्यमानैर्महातूयः । खजाखजि शराशरि ॥ वीक्ष्यमाणाः सुरैयोनि चिरं युयुधिरेऽयते ॥॥ शूलं बिनीषणेऽमुंच-क्रोधोध्मातो दशाननः॥ शुलध्यानीव कर्माणि । सौमित्रिः कणशोऽदलत् ॥ एए ॥ ततः प्रवतिक्रोधो । दशास्यो हृद्यताडयत् ॥ सौमित्रि शितयाशक्त्या । सोऽ. प्युठा मूर्डितोऽपतत् ॥ २० ॥ शोकार्ने राघवानीके । व्यावृने शिविरंप्रति ॥ दशास्योऽप्यविशल्लंकां । जितकासी रणांगणात् ॥१॥ पपात मूर्गविछिन्ना । तनिशम्य विदेदजा ॥ विद्याधरीतिः संसिक्ता । जजैश्चैतन्यमाप च ॥॥ मंदनाग्या पुरात्माई । न मृता शैशवेऽपि किं ॥ नर्तदेवरयोरि । यत्कृते कष्टमापतत् ॥ ३ ॥ इत्यादिविलपंती तां । काचिहिद्याधरी जगौ ॥ प्रातस्ते देवरो नाव । निःशल्यो देवि मा शुच ॥४॥ स्वस्थाऽनवत्तदा सीता । ध्यायंती तपनोदयं ॥ सौमित्रिं पतितं दृष्ट्वा-ऽपतज्ञमोऽपि मूर्बितः॥ ५ ॥ मूर्गते प्राह किं तृष्णा-मकाले वत्स तिष्टसि ॥ संन्नावयानुगानेता-निजान वाचा दृशापि वा ॥६॥ लंकाराज्यं तदा वत्स । प्रतिपद्य बिन्नीषणे ॥ निश्चिंत श्व किं शेषे । शेषपृष्ट श्वाऽज्यु ॥५६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy