SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वत्ति शीलोप पतिः किं तस्य करं ॥६॥ त्वं बाले जातिमालेव । म्लायसि श्वसनादपि ॥ वनवासं महायासं । कयंकारं सहिष्यसे ॥ ७० ॥ न रमनुगडंति । संकटेऽपि पतिव्रताः|| अनुरो॥५॥ हुमशक्ताहं । त्वां विधिप्रतिषेधयोः ॥ १॥ सीताह मातस्तत्रैव । सर्वं मम शिवंकरं ॥ यत्र त्वत्पुत्रशुश्रूषा-मविश्रांततया लन्ने ॥ २॥ श्वश्रूवर्गमिति प्रीति-परा नत्वा विदेदजा ॥वा. हिवेलेव शीतांशु-मन्वियाय पति पुतं ॥ ३ ॥ लक्ष्मणोऽपि वने यांतं । राममाकर्ण्य सत्वरं । सवैलक्ष्यं हृदा दध्या-वर्णवावर्त्तदत्तदृक् ॥ ४ ॥ अहो नयंकरा सैषा । कैकेयी का. लरात्रिवत् ॥ या वबे समयेऽमुष्मि-त्रमुमुत्पातकरं ॥५॥ कैकेयीसूनवे राज्यं । दत्वा ता. तोऽनृणोऽनवत् ॥ आविद्य पुनरेतस्मा-ज्ञमाय वितराम्यहं ॥ ७६ ॥ यक्ष न दास्यते राज्यं दासत्ववान नरतः स्वयं ॥ कुलवैरुद्ध्यमुन्मुन्त । राममेवानुयामि तत् ॥७॥ध्यात्वेति ता लमापृचय। सुमित्रां चापराजितां ॥सीतासमन्वितं रामं । सौमित्रिरनुजग्मिवान् ॥॥ पौरैर- भी पारबाष्पौधै-रीक्ष्यमाणास्त्रयोऽपि ते ॥ प्रफुल्लवदनाः पुर्या । अयोध्याया विनिर्ययुः ॥ ७ ॥ रामः सौमित्रिसीताच्या-मन्वितः संचरन् भुवं ॥ दंडकाख्यामरण्यानीं । गत्वाऽस्थानिरिग ५ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy