SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वृत्ति झीलोपाय | तातं सत्यापयाधुना ॥ ५० ॥ प्रगम्य राममाहस्म । जरतोऽपि सगदं ॥ युक्तं ताता- I यो राज्यं । दातुं लातुं न मे पुनः ॥ एए ॥ रामोऽथ दध्यौ मय्यत्र । सति नैष गृहीष्यति ॥५४॥ ॥राज्यं येन कुलोनानां । उध्यो विनयक्रमः ॥६॥ नत्वेति पितरं सार-तूगीरधनुरंचि. मतः ॥ रामोऽपराजिताख्यां च । प्रणम्योवाच मातरं ॥३१॥ मातर्मामिव वीकेया। नरतं तपथ्यवृत्तितः ॥ नरताय ददौ राज्यं । यत्तातः स्वप्रतिज्ञया ॥ ३२ ॥ मय्यत्र विद्यमानेऽसौ । न राज्यं प्रतिपत्स्यते ॥ तदहं यातुमिहामि । वनं तेनेत्युदोरिते ॥६॥ पपात मूर्जिता देवी। व्यजनैर्जातचेतना ॥ विललाप कथं राम-वियोगार्तिमहं सहे ॥ ६ ॥ रामः प्राह तवेयं का मातः कातरता नवा ॥ कुखिनो किं नवेत् सिंही। गते सिंहे वनांतरं ॥६५॥ यतस्तातेन कैकेय्या । देयमस्ति झणं वरं ॥ सत्यव्रतस्य तस्याह-मानण्येनोत्सहे कथं ॥ १६ ॥ ____मंबां विबोध्यासौ । मातृः शेषाः प्रणम्य च ॥ निःशंकः सिंहवशमः । प्रतस्थे का- ननंप्रति ॥ ६७ ।। सीतापि नृपमापृष्ठ्य । मता तेनाऽनिषेधतः ॥ स्वन रनुयानाय । श्वश्रू पप्रचनक्तितः ॥ ६ ॥ सबाष्पमंकमारोप्य । सापि प्राह सगदं ॥ वत्से सर्वसहस्तेऽस्ति। ५ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy