SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप दुष्टाचारिण्यः स्त्रियो नराणां दूषणं ददति, येन हेतुना किं कुर्मो वयं ? पुरुषा इमे निरर्गलाः . स्वचंदं संपटाचाराः, अमीषामेव दोषो नास्माकमित्यर्षः ॥ १० ॥ निजोक्तमेव महासतीह॥५१॥ ष्टांतेन दृढयन्नाह ॥मूलम् ॥-तिहुयणपहुणावि हु । रावणेण जिसे न रोममित्तंपि ॥ संचालितं न कोर । चरिअं चित्तंति सीपाए ॥ १७ ॥ व्याख्या--त्रिभुवनप्रभुणापि जगत्रयजिगिप्सुनापि रावणेन राक्षसाधिपतिना यस्या रोममात्रमपि न संचालितं, कायोऽपि न संस्पृष्ट इत्यर्थः, तस्याः सीतायाश्चरित्रं सचित्रमिव कस्य नाश्चर्य जनयतीति संकेपार्थः ॥ १०॥ विस्तरार्थ.. स्त्वयं, तग्राहि पुर्यस्ति मिश्रिला यत्र । पुण्यवंतोऽखिला जनाः ॥ स्वर्गतुं शिथिला नित्य-मघवंतं सु. व रालयं ॥ १ ॥ जनकस्तत्र नूपोऽनू-द्यस्य शक्तिवृषानुगा ॥ प्रतापयशसी सद्यो-मूत सूर्य- दुदंनतः ॥ २ ॥ विदेहा एव यदेह-सौंदर्यादखिलाः स्त्रियः ॥श्तीव तत्प्रिया नाना । विदेहा प्रथिता भुवि ॥ ३॥ राज्यनीतिरिव प्राज्या। सुप्रयुक्ता यशःश्रियौ । युगपत्समयेऽसूत । सा ५४१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy