SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप) ॥ ४० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir प्राणनाशमपि सहते, यदुक्तं - वरं प्रांतावर्ते सनयजलमध्ये प्रविशनं । वरं सर्पाकीर्णे तृगदनकूपे प्रपतनं ॥ वरं विंध्याटव्यामनशनतृषार्त्तस्य मरणं । न शीलादिभ्रंशो जवति कुवजानामिह पुनः ॥ १ ॥ इति गाथार्थः ॥ १०५ ॥ सतीशब्दस्य गाथयाऽर्यमाद ॥ मूलम् ॥ - सच्चि सत्ति जाइ । जा विहुरेवि हु न खंडर सीलं ॥ तं किल क यं कणयं । जं जलपानवि विमलतरं ॥ १०६ ॥ व्याख्या - सैव सतीति जायते, मदासतीनाम लनते, या विधुरेऽपि संकटेऽपि शीलं न खंमयति दृष्टांतमाह तत्किल कनकं कनकं, यज्ज्वलनाद्दैश्वानराहिमलतरं तदेव सुवर्णनाम प्राप्नोति, यह्नेरुत्तीर्णं सन्निर्मलं वि शिष्य प्रतिज्ञासते. एवं सत्यपि सैव या परायत्तापि स्वात्मानं रक्षति, न पुनर्यथा - रहो ना. स्ति को नास्ति । नास्ति प्रार्थयिता नरः ॥ तेन नारद नारीणां । सतीत्वमुपजायते ॥ १ ॥ इत्यादीति गाथार्थः ॥ १०६ ॥ सतीमन्यानां दुष्टत्वमाद ॥ मूलम् ॥ - श्रसत्तवजियान । पावानं नराण दूसरी दिति ॥ किं काही मो श्रम्हे । निरग्गला जेल मे पुरिसा ॥ १०७ ॥ व्याख्या - निजसत्त्ववर्जिताः शीलदार हिताः पापा For Private And Personal वृति ॥ सण |
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy