SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नि शीलोपत् तत्र इत्वों व्यगृहीताः संग्रहण्यादयः, परांगना व्यरूपसौनाग्यादिलुब्धाः, लिंगिन्यो व्रतधारिण्यस्तासां सेवा रतक्रीमाः परिहरेत्, यत एता विशेषेण दृष्याः, यदागमः-संज॥५३॥ पमिसेवाए । देवदवस्स नरकणे ॥ इसिघाए सासणुमादे । बोहिघान निवेश्न ॥१॥ इति । नावः ॥ ११ ॥ नन्नयोरपि कुसंसर्गपरिदरणीयतामाह ॥ मूलम् ।।-जूआरपारदारीअ-नडविरुपमुहेहिं सह कुमितेहिं ॥ संगं वजिज जया-संगान गुणावि दोसावि ॥ १२ ॥ व्याख्या-द्यूतकारपारदारिकनटविटप्रमुखैः कुमित्रैः सह संगं सदा वर्जयेत्, यतः सत्संगाणाः कुसंसर्गाच दोषा अपि. यउक्तं-गुणा गु. गझेषु गुणीनवंति । ते निर्गुणान प्राप्य नवंति दोषाः ॥ सुस्वाऽतोयप्रनवा हि नद्यः । समुश्मासाद्य लवंत्यपेयाः॥१॥ इति नावः ॥ १०२ ।। नारीणां गुणानाह ॥ मूलम् ॥–मिनन्नासिणी सुलज्जा । कुलदेसवयाणुरूववेसधरा ।। अन्नमणसीला च- ना-ससंगा हुजनारीवि ॥ १०३ ॥ व्याख्या-मितन्नाषिणी परिमितालापा, सुलजा पावती, यदुक्तं असंतोषा हिजा नष्टाः । संतोषेण तु पार्थिवाः ॥ सलज्जा गणिका नष्टा । नि ॥५३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy