SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोपप्तिनिर्गुप्तो रक्षितशीलो महात्मा चारित्रं पालयतीति गतं ॥ एए ॥ गृहस्थस्यापि शीलर- कोपायमाह॥५३॥ ॥मूलम् ॥-वेसादासीइत्तर-पमुहाणमसेसदुछनारीणं ॥ सीलवयरस्कण्ठं । गिहीविसं गं विवजिजा ॥ १० ॥ व्याख्या-गृही गृहस्थोऽपि शीलवतरक्षणार्थं वेश्यादासीअसतीप्र* मुखाणामशेषऽष्टनारीणां संग संसर्ग विवर्जयेत्, तत्र वेश्या वारविलासिनी विटनटन्नोग्या, दासी कर्मकररी, असती पतिवंचनया परपुरुषरमणशीला, प्रमुखशब्देन नटीप्रनृतयः, तासां संगं परिहरेदित्यर्थः, यउक्तं-धमत्रान्नृपतिविनश्यति यतिः संगात्सुतो लालनात् । विप्रोऽनध्ययनात्कुले कुतनयाहीलं खलोपासनात् ॥ मैत्री चाऽप्रणयात्समृधिरनयात्नेहः प्रवासाश्रयात् । स्त्री मद्यादनवेक्षणादपि कृषिस्त्यागात्प्रमादानं ॥ १ ॥ इति गाथार्थः ॥ १० ॥ मु. निगृहस्थयोः शिक्षामाह ॥मूलम्॥-वेसादासीइत्तर-परंगणालिंगिणीणसेवान ॥ वजिज्ज नत्तरोत्तर । एएसिं दोसा वि. सेसेणं ॥१०॥व्याख्या-वेश्यादासाइत्वरीपरांगनालिंगिनीनां सेवा उत्तरोत्तरमधिकाधिकं वर्जये ॥५३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy