SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir शीलोप म्याकुलतनुः काले । स दृष्टो नष्टचेष्टितः॥ न जीवनिर्गमाध्वातु । प्रवेशाध्यान्यदेहिनां ॥ वत्ति ॥ ६ ॥ पुनश्च चूर्णवत्तस्मिन् । पिष्टवापि प्रविलोकिते ॥ न जीवः सर्वथा दृष्टो । यदिवा नो-4 एश्या पलक्षितः ॥ ७ ॥ तोलयित्वान्यदा चौरः । श्वासं रुध्ध्वा विनाशितः ॥ न जीवाऽजीवयोई. टो । विशेषस्तुलिते पुनः॥ ४ ॥ गुरुराख्यदयस्कुंच्यां । नीरंध्रायां स्थितो नरः ॥शंख धमति तब्दो । बहिराकर्ण्यते कथं ॥ भए ॥ ध्वनेः पौगलिकत्वेन । सूक्ष्मास्तत्पुमला बहिः ॥ नित्वा कुंनी विनिष्क्रांता । निर्गमाध्वा च नेक्ष्यते ॥ ५० ॥ तथैवाऽमूर्ती जीवोऽपि । कुंजीतो निर्गतो बहिः ॥ शब्दपुजलवकिंतु । सूक्ष्मत्वेन न - लक्ष्यते ॥५१॥ वहिन वीक्ष्यते यह-निनेऽप्यरणिदारुणि || समस्त्येव तथा जीवः । प्राणिपिंडे प्रपद्यतां ॥ ५५ ॥ हतावपूर्णे पूर्णे च । पवनेन यथा तुला ॥ न निद्यते तथा नूप । कि मु जीवेऽपि नेष्यते ॥ ५३ ॥ मूर्तानामपि सूक्ष्माणां । नावानामीदृशी गतिः ॥ स्वन्नावान- श्णा * दमूर्नस्य । किमु वक्तव्यमात्मनः ॥ ५५ ॥ आत्मानं चिन्मयं सूक्ष्मं । कर्मबई महाबलं ॥ ज्ञात्वा कुरु महाराज । मतिं श्रीजैनशासने ॥ ५५ ॥ ततो नास्तिकतां त्यक्त्वा । पारंपर्या For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy