SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप० १ ॥ ५२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ ३४ ॥ सूक्ष्मांतरितज्ज्ञावानां । ज्ञातृत्वाद्यनुमानतः ॥ सर्वज्ञो ध्रुवमेष्टव्यः । कुड्यांतरितवस्तुवत् ॥ ३५ ॥ प्राप्तवाक्यानुमानाभ्यां । सर्वज्ञं प्रतिपद्य तत् ॥ सम्यग्मार्गस्तदादिष्टः । श्र यणीयः शिश्रिये ॥ ३६ ॥ इत्यादि तराि तत्व-गर्भया शिथिलाग्रहः ॥ संदेदांदोलितो राजा । रयादाजग्मिवान् सनां ॥ ३७ ॥ सूरेः स्निग्धदृशा कीर - धारयेव रयादसौ ॥ प्रालि - तमलो नूपो । मधुरामशृणोरिं ॥ ३८ ॥ जवन्मतेन जगवन् । मत्पिता नरकं गतः ॥ मा ताच मर्मज्ञा । नूनं दिवमुपेयुषी ॥ ३७ ॥ न तथा कस्यचित्कोऽपि । यथाहं वल्लनस्तयोः ॥ तत्किं तावेत्य युक्तार्थ । न निवेदयतो मम ॥ ४० ॥ गुरुराचष्ट नरका - प्राणी प शः कथं ॥ पशुवत्कर्मनिर्ब्रः । स्वैर मागंतुमर्हति || ४१ || देवाश्व विषयासक्ताः । संक्रांप्रीतयो दिवि ॥ नराऽनधी नकर्त्तव्याः । कथमायांतु नूतलं ॥ ४२ ॥ योजनानां शतान्यस्या । भूमेश्चत्वारि पंच च ॥ ऊर्ध्वं गछति दुर्गंधो। नाडायांति तदिदाऽमराः || ४३ ॥ श्रईतां पंचकल्याण - महेषु तपसा तथा ॥ मर्त्यलोके समायांति | देवा न पुनरन्यथा ॥ ४५ ॥ भूयो भूपतिरप्राकी - दस्युरेको मया प्रत्तो ॥ क्षिप्त्वा कुंभ्यंतरे द्वारं । नीरंध्य स्थापितः स्वयं ॥४५॥ For Private And Personal वृत्ति ॥ ५१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy