SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वत्ति शीलोपरगां । श्रमानों दिनयौवने ॥ तावदश्योऽपतमौ । धनाप्तौ प्रतिनरिव ॥ ३५ ॥ प्रविशन व नमशही-चैत्यं नानिजिनेशितुः॥ पुरःस्थदीपिकानीर-कृतस्त्रानो विवेश सः ॥ ६ ॥ स.. ॥५१॥ द्यःफलं जिनं नत्वा । जगत्यां पुनरागतः ॥ कुर्वाणं देशनां जैनं । मुनिमेकमलोकत ॥६॥ प्रदक्षिणाय्य नत्वा च । पुरस्तस्योपविष्टवान् ॥ व्रतायोत्कंठितान् पंच । पुरुषान् वीक्ष्य पृष्टवान् ॥ ६॥ स्वामिन् क एते प्रत्यग्र-वयसश्चरणार्थिनः ।। योजितांजलयः पंच । किं वा वैराग्यकारणं ॥ ६ए ॥ मुनिराख्यत तत्र । शृणु विध्याटवीस्थितिः ॥ पल्लीशो नीमनामाऽनू-तस्यामी पंच बांधवाः ॥ ७० ॥ तत्र राजसुतः कोऽपि । स्कंधावारं न्यवेशयत् ॥त. सैन्ये सौप्तिकं पल्ली-पतिश्च प्रददौ ततः ॥ १॥ किंचियाकुलतां नीते। कुमारे तस्य वखन्ना ॥ बनूव सारथिः क्लृप्त-शृंगारा स्पंदने स्वयं ॥ ७ ॥ ततस्तहिनमत्रांतं । हत्वा प. लीपतिं तं ॥ स प्रतस्थे पुरस्तस्य । भ्रातरोऽमी च सोदराः ॥ ७३ ।। तदैव संगताः स्वी- य-ग्रामतोऽमर्षतोऽथ ते ॥ वैरनिर्यातनां कर्तु-कामास्तमनु निर्गताः ॥ ७ ॥ तस्मिन्नानवस्तेऽपि । प्रदर्जुमथ कानने ॥ दृष्ट्वा प्रियासखं तस्थु-इवन्नं देवकुलांतरे ॥ ५ ॥ अथ व. ॥५१॥ ५५ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy