SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप ॥५०॥ णेऽसिवल्लरी ॥ द्योतमाना विद्युदिव । ध्वनंती पतिता कितौ ।। ५४ ॥ अथ सशंकमुत्था- वृत्ति य। किमेतदिति नूपजे ॥ ब्रुवाणे सा पुनः प्राह । शीतकंप्रात्करान्मम ॥ ५५ ॥ निर्गत्य कोशतः खः । पपात सरणत्कृतिः ॥ निःशंकः स ततस्तस्याः । शीतं जहे कृशानुना ॥ ॥५६॥ ततः परिवदेनासौ । प्रातराजग्मुषा युतः ॥ साई मदनमंजर्या । स्वकीयं गृहमासदत् ।। ५७ ॥ त्रिवर्ग साधयामास । यथायोग्यं वशेश्यिः ॥ न्यायधौं विशेषेण । पोषयामास च क्रमात् ॥ ५ ॥ मध्येसनमथान्येद्यु-युवराजस्य तस्थुषः ॥ दर्शयामासिवान कर श्चि-दाश्चीयं वाजिवाणिजः ॥ ५ए ॥ तत्रातिविस्तृतं वक्षः-पृष्टे निर्मीसितं मुखे ॥ लघु कणे स्फिजिस्थूलं । संयुक्तं दर्शिनिवुवैः ॥ ६ ॥ मध्ये कामं पृथु पृष्टे । प्रचलाप्रपदं रयात् || कुमारोऽथ समारोह-तुंगमेकं तुरंगमं ॥ ६१ ॥ युग्मं ॥ प्लवमानं निरंधान-स्तंसवल्गामाकर्षयन् ॥ प्रपेदे पंचमी धारां । स्पाईयेव ततो हयः॥६॥ संभ्रांतैरपरैश्चाश्व-वारैरुत्तेजि- ॥५ ता हयाः॥ कोचविलिरे श्रांताः । केचिच्चानुप्रतस्थिरे ॥६३ ॥ कुशिष्य श्व कोपानों । गुनश्वः स शूकलः ॥ कुमारं प्रापयामास । निर्जनामटवीं कणात् ॥ ६ ॥ यावदेषोऽमुचछ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy