SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥५८॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir धनुर्लता ॥ २६ ॥ नक्तं च 1 पतिर्मूख दि मुग्धानां । जमः प्रज्ञावतां गुरुः ॥ शूराणां नेश्वरः स्वामी । मृत्योरपि विशिष्यते ॥ २७ ॥ सरसीव पिपासोस्त्वं । चिराद्दृग्गोचरं गतः । तस्माज्जीवोऽसि नर्त्तुश्व | मम जानामि नापरं ॥ २८ ॥ तद्रूपमोदितः प्राह । कुमारोऽपि मनोज्ञगीः ॥ रंजोरु सफलीकार्यः । काले तव मनोरथः ॥ २७ ॥ प्रमोदमेदुरा साथ । जगाम निजमंदिरं ॥ अश्ववारः कुमारोऽपि । प्रतस्थे नगरोन्मुखः || ३० || शृण्वन् कलकलारावं । पश्यन शून्या निवापणान् । यावच्यापारयामास । विस्मितः पुरतो दृशं ॥ ३१ ॥ तावत्सप्तास्पदश्वोत- दानपंकिलनूतलं ॥ नदंशुंडं क्रोधांध - मायांतं गजमैकत ॥ ३२ ॥ युग्मं ॥ ततस्तुरंगाडुत्तीर्य । धावित्वा रजसादसौ ॥ वेष्टितेनोत्तरीयेण । जघान करिणः करं ॥ ३३ ॥ कोपात्संमुखमायांतं । प्रसारितकरं रयात् ॥ दादारवपरे पौरे । पेचके दतवान् छिपं ॥ ३४ ॥ पुरः क्षिप्तोत्तरीयोऽथ । गजं परिणतं स्यात् ॥ आरुह्यालानयामास । त्माधारेणसंस्तुतः || ३५ ॥ राजा भुवनपालोSr । तं समाहूय वेत्रिणा || नमंतं गाढमालिंग्य | पादपीठे न्यवेशयत् || ३६ ॥ गुणैरेव म For Private And Personal वृि ॥ ५८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy