SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ५०७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रुला ज्ञानजन्म तु ॥१५॥ प्रमाणं मे त्वदादिष्ट - मूचिवांसममुं गुरुः ॥ श्रानीय स्वगृहे स्नान - नोजनैर्जगृहेतरां ॥ १६ ॥ ऊचे च जनकस्येव । गेहे मे वत्स तस्थुषा ॥ कृतार्थीक्रियतां लक्ष्मीः । पुत्रेणेव त्वया नृशं ॥ १७ ॥ तथेति प्रतिपद्याथ । विनयं विनयन्त्रयं ॥ क्रमेणान्यस्तवान् सर्वाः । शस्त्रशास्त्रादिकाः कलाः || १८ || स पुरोपवनेऽन्येद्युः । शरैः खेलन खलूरिकां । अकस्मादन्वद्भूत्पृष्ठे । पुष्पस्तबकतामनं ॥ १९ ॥ चक्षुराक्षिप्य साक्षेपं । लकतो यावदीक्षते ॥ तरुणीं रमणीमेकां । पुरस्तात्तावदैत ॥ २० ॥ वीरंमन्यममुं नूनं । स्मरवीरोऽपि कौतुकी ॥ कटाहसायकैर्यो डुं । तदाऽढौकत तबलात् ॥ २१ ॥ स्वनेत्रवाणैर्भूचाप-मुक्तैनिर्भिन्नमानसं ॥ ज्ञात्वा कुमारं मारानं । सविकारमुवाच सा ॥ २२ ॥ यदादिलोचनैर्दृष्टो | मया त्वं सुनगाग्रणीः । तदादि दंत कामोऽयं । निर्दयो मामताडयत् || २३ || इमामत्र्यनां नाथ । नावमंतुं तदर्हसि ॥ तदाकर्याऽवदत्सोऽपि । कासि त्वं कस्य वा सुता ॥ २४ ॥ साऽप्याह बंधुदत्तस्य । श्रेष्टिनोऽहं सुता प्रिया ॥ बाल्येऽप्यधीतशास्त्रा च । नाम्ना मदनमंजरी ॥ २५ ॥ कमला कृपरोनेव । पत्या किंतु विडंबिता || तिष्ठामि स्वपितुर्गेहे | निर्गुलेव For Private And Personal वृत्ति ॥ ५०७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy