SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir व्या । ज्ञापिता रूपसंपदा ॥ ६४ ॥ पूर्वं श्यामा ह्रस्वकर्णा । लंबोष्ठी वक्रनासिका ॥ श्रासीदेपाऽधुना जाता । वरांगोपांगनासुरा ॥ ६५ ॥ का भ्रांतिरत्र तत्रत्य - नोजनं हि सुधारसः ॥ मंत्रिणोऽकश्रयञ् श्रेष्टाः । सर्वे जावा दिवौकसां ॥ ६६ ॥ किं च तुष्टेन शक्रेण । युष्मदीयोपरोधतः || सर्वागसुंदरीकृत्य । प्रहितेयं तवांतिके ॥ ६७ ॥ आनंदमेदुरिनाव - मापन्नेन म हीभुजा || निजे स्कंध मारोप्य । निन्ये सांतःपुरे रयात् ॥ ६८ ॥ प्रवर्द्धमानरागेण । भुंजानस्तां दिवानिशं ॥ पृच्छति स्वर्गवार्त्ताः स । वक्ति सापि सुशिक्षिता ॥ ६७ ॥ एवं महामानना न ये । तृणानुरूपां गणयेति पृथ्वीं ॥ तेऽपि स्मरावेशवशेन चाटु - शतानि कुर्वेति म नस्विनीनां ॥ ७० ॥ इति स्नेहग्रहिलत्वे विजयपालदृष्टांतः ॥ पंडितानामपि स्त्रीपारतंत्र्यमाद 1 ॥ मूलम् ॥ - जे सयलसचजल निदि-मंदरसेला सुए गारविया || बालालल्लुरवयणेहिं । तेवि जायंति इयदियया || १७ || व्याख्या -- ये केचित्पमिताः सकलशास्त्रजलनिधिमंदरशैलाः, सकलशास्त्राण्येव जलनिधिः समुइस्तत्र मंदरशैलाः सुमेरुपर्वता इवाऽवगाहकत्वात् तथा श्रुतेन सिद्धांतेन गर्विताः, इतराऽसाधारणतम्मर्मज्ञानेन ये साइंकारास्तेऽपि ता - For Private And Personal वृत्ति ॥ ४८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy