SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोपापि । तत्प्रेष्यस्तरुणो नरः ॥ ५५ ॥ सचिवैराहतं स्वामि-वेष एव सदुत्तरः॥मुखरः शीघ्रगो देव्याः । पार्थेऽतः प्रेष्यतामिति ॥ ५५ ॥ तथैव प्रतिपेदाने । राज्ञि मंत्रिजनस्तदा ।। नियं॥४॥ य नीयमानोऽसौ । शौनिकैश्च पशुर्यथा ॥ ५६ ॥ पृष्टं संबंधिनिर्दोषः । को नामानेन नि. मितः ॥ तैरूचे मुखदोषादि । नापराधोऽस्य कः परः ।। ५७ ॥ सोऽत्र तत्स्वजनैमैत्रि-वर्गमामंत्र्य नक्तितः ॥ मोचितः प्रथमश्चापि । कृपया तैरमुच्यन ॥५७ ॥ अन्यदा पुनराहस्म । मंत्रिवृज्ञानराधिपः॥ स्वर्गादानाय्यतां देवी । कुखितोऽहं विना तया ॥ एए । विमृश्य सचिवैः काचि-नृपालंकारधारिणी ॥ नाना लक्ष्मीनवोजिन-यौवना नायिकोत्तमा ॥६॥ स्थापिता बहिरुद्याने । शिवयित्वा विचक्षणा ॥ नृपाग्रेऽवाचि देव्यय । स्वर्गे ऽस्ति प्रेषितो जनः ॥६१ ॥ हितीये दिवसे प्राप्तः । सोऽथ व्यापयन्नृपं ॥ नद्यानमागता देवी । देव दिष्टयाऽनिवwसे ॥६॥ दत्वा सर्वांगसंलग्नं । तस्मै स्वानरणादिकं ॥ सामग्या स महत्या । प्रापउद्यानमादरात् ॥ ६३ ॥ दृष्ट्वा देवीं नृपो हृष्ट । आचष्ट सविनमान ॥ स्वर्गवासो महादे ॥ ७॥ * For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy