SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वनि शालोप सोऽपि मंदमन्नापिष्ट । नदेऽहं तस्करोऽधुना ॥ नश्यनारककेन्योऽत्रा-ऽविशं प्राणरि- Ka रक्षया ॥ ३० ॥ सानुरागा पुराचारा । शनैश्चौरमवोचत ॥ रक्षाम्यहमवश्यं त्वां । विधत्से ॥४२॥ चेन्ममेप्सितं ॥ ३१ ॥ चौरोऽप्याद मया सुन्नु । स्वर्ण प्राप्तं सुगंधि च ॥ आजन्मजीवितेशा सि । मम त्वं प्राणरक्षणात् ॥ ३२ ॥ परं ब्रूहि कया युक्त्या। रक्षिष्यसि शुन्नानने ॥ आ- श्वासय कणं चेतो । नाग्यापनाति मे यतः ॥ ३३ ॥ सा प्राद प्रातरारक-पुरुष्वागतेष्वदं ॥ वक्ष्ये त्वामेव नार-मेवमस्त्विति सोऽब्रवीत् ॥ ३५ ॥ प्राविशन सायुधाः प्रातः । कृतनकुटयो नटाः ॥ पप्रच्छुस्तेऽपि कश्चौरो । युष्मास्विति ससंत्रमं ॥ ३५ ॥ मूर्ता मायेव सा दुष्टा । ग्रामीणपुरुषान्प्रति ॥ चौरमुद्दिश्य सा प्राह । ममायमिति वजनः ॥ ३६॥ ग्रामांतरे व्रजंतौ नौ । दंपती दिवसात्यये ॥ अस्मिन् देवालयेऽवास्त्वः । श्रमाक्रांताविमा निशां ॥ ॥३७॥ तेऽपि संन्नावयामासुः । संनूयेति परस्परं ॥ लुंटाकवृत्तेश्चौरस्य । कुतः स्त्रीरत्नमी. भी दृशं ॥ ३० ॥ ईदृशी वल्लना यस्य । सादाखदमीरिवोत्तमा ॥ तस्या नर्ता नवेचौर । इ. ति याति न संगति ॥ ३ ॥ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy