SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥ ॥ तदादृत्य नृपोऽवादी-इदतैनं गिरा मम ॥ निवर्तयते शैलाया-येना, वारणोत्तमं ॥ १५॥ लोकः प्रोजैस्तदा प्रोचु-राधोरणधुरीण नोः॥ निवर्तय नृपादेशा-जमेनमितो गिरेः॥२॥ सोऽप्युवाच गिरेरेनं । केमेण भुवमानये ॥ आवयोरन्नयं नूपः । सर्वश्रा प्रददाति चेत् ॥१॥ प्रोक्तः प्रधानैर्नृपाल-स्तयोरनयमन्यधात् ॥ शनैःशनैर्गजं सोऽपि । मेदिन्यामुदतारयत् ॥ ॥ २२ ॥ मद्देशो मुच्यतां शीघ्र-मित्युक्तो नूभुजा रयात् ॥ नत्तीर्य हस्तिनो राशी-महामात्रौ पलायितौ ॥ २३ ॥ संध्यायां कंचनग्रामं । प्राप्तौ श्रांतौ महाध्वना ॥ शून्ये देवकुले ध. न्यं-मन्यौ सुप्तावुनावपि ॥ २४ ॥ चौरस्त्वेकस्तदा ग्रामा-चौर्यं कृत्वा पलाय्य च ॥ प्रविष्टो देवकुलके । तत्रैव रजनीनरे ॥ २५ ॥ तत्र प्रविष्टं तं ज्ञात्वा । ग्रहीष्यामः प्रगे ध्रुवं । इति देवकुलं ग्रामा-दारक्षकाः पर्यवेष्टयन् ॥ २६ ॥ महांधकारे चौरोऽपि । तत्र सर्वत्र पर्यटन् । सुप्तावनूतां तौ यत्र । तं प्रदेशमुपेयिवान् ॥ २७ ॥ निषादी निरं सुप्तो । न तत्स्पृष्टोऽप्यजागरीत् ॥ ईषत्करेण स्पृष्टापि । जजागार नृपांगना ॥ २७ ॥ तेन वश्यौषधेनेव । स्पृष्टा मं. दमसौ दणात् ॥ अनुरक्ताऽवदन्मदं । निशीथे कासि नए नोः ॥ ७ ॥ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy