SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप J ॥ करार्थः, नावार्थस्तु कथानकाच्यामवसेयः, तत्रादौ नूपुरपंडितोदाहरणं, तग्राहि अस्ति राजगृहं नाम । पुरं यत्रोचसद्मसु ॥ नक्षत्राणि जिदंति । मुग्धा मौक्तिकलोनतः ॥ १॥ सुवर्णकारस्तत्रास्ति । देवदत्तानिधः सुधीः ॥ यः कलावान् सदा चके । सु. वर्ण श्रवणोचितं ॥२॥ देवदिन्नस्तदीयांग-जन्मा यन्मानसं गुणैः॥ राजहंसैरिवाश्रायि । विवेकपथचंचुन्निः॥३॥ तज्जाया ऽर्गिलानाम्ना-निर्गलस्पईयेव या ॥ रूपसौन्नाग्यशंगारविकारैराश्रितातरां ॥॥ मदयंती मनो यूनां । सरागैर्नेत्रविज्रमैः॥ सा नद्यां स्नातुमन्येद्युजगाम मदनोन्मदा ॥५॥ विनूषास्फालितादित्य-तेजोगुिणितबविः ॥ अलंचकार सा सिंधु-तीरं लक्ष्मीरिवाऽपरा ॥६॥ संत्यक्तकंचुका मुक्त-केशपाशा रयादसौ ॥ सरितितीर्षयेवाडना-दात्तकुंना कुचबलात् ॥ ७॥ प्रत्युजतेव वीचिनि-चंचलत्वसनानिन्निः ॥ प्रविवेश म. हानद्यां । सा प्रसारितदोध्या ॥ ॥ बाहुपक्ष्योत्देपं । कुर्वती गतिमंथरा ॥ ततार राज- हंसीव । संचरंती तटातटं ॥ ॥ तरंगछन्नसांगं । तरत्याः सलिलोतरं ॥ शेवालवल्लरीवास्याः । केशपाशो व्यराजत ॥ १०॥ सूक्ष्माश्वस्त्रां सुस्पष्ट-सर्वांगावयवामिमां ॥ निरीक्ष्य ०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy