SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वृत्ति शोखोप पारदारिकस्य गरीयसोऽपि लघीयस्त्वमाह ॥ मूलम् ॥–अमरनरासुरविसरिस-पोरसचरिनवि पररमणीरसिन ॥ विसमदसं सं॥६५॥ पत्नो । लंकादिवशवि रंकुव ॥ ६५ ।। व्याख्या-अमरनराऽसुरविसदृशपौरुषचरितोऽपि पर रमणीरसिकः परस्त्रीलंपटो लंकाधिपतिरपि रावणोऽपि रंक श्व निक्षुरिव विषमदशां मरणावस्थां संप्राप्तः, श्रीरावणः सीतापहारेण रामलक्ष्मणसंग्रामे बिन्नीषणादिबंधुवर्ग वियुज्य ता दृग्जगज्जयार्जितोर्जस्विसाम्राज्यलक्ष्मीपरिघ्रष्टो रंक इव कृतांताऽतियितां प्राप्तः, इति संके. IG पार्थः, विस्तरार्धस्तु पुरोवदयमाणश्रीसीतामहासतीचरित्राद् शेयः. प्रास्तां दुर्गऽर्गतिनवं दुःखं, शीलभ्रंशाहुर्यशःप्रसरस्यापि अविश्रांततामाह ॥ मूलम् ॥-नेटरपंमियदत्त-दुहियापमुहाग अज्जवि जयंमि ॥ असइत्तिघोसघंटा-टंकारो विरम न तारो ॥६६॥ व्याख्या-नूपुरपंडितादत्तदुहितृप्रमुखाणामसतीनां तारो दीप्तोऽसतीत्वघोषाघंटाटंकारोऽद्यापि जगति न विरमति, अपरो दि घंटास्वरोऽतितरां मेदुरोsपि कणमात्रेण मंदायते, असौ तु दौःशीच्यघंटाघोषोऽद्यापि शास्त्रेषु कोविदैरुधुष्यत इत्य ॥ णा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy