SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शोलोप ॥ ५५ ॥ तदन्यं चिंतयिष्यामि । ते वत्सायाः कृते पति ॥ न ह्यल्पमूल्यतामेति । रत्नं ग्रा- K मीणदूषितं !! ५३ ॥ श्रेष्टी सागरदत्तोऽया-ऽन्येधुर्वातायनस्थितः ॥ प्रात्तैककपरं ब्राम्य-न्म॥४६॥ किकाकुलसंकुलं ॥ ५ ॥ कुत्सितं यौवनावस्थं । कदापटपरिग्रहं ॥ निक्षुकं कंचिदशकी दारिद्यमिव मूर्तिमत् ॥ ५५ ॥ युग्मं ॥ अन्यंगोतनस्नान-निरस्ततनुकरमलं ॥ विलिप्तचंदनं दिव्य-वाससी परिधाप्य च ।। ५६ ॥ ऊचे श्रेष्टी मदीयेयं । पुत्रिका सुकुमारिका ॥ . यं च प्रचुरा लक्ष्मी-विलसन सुखमास्व तत् ॥ ५७ ॥ युग्मं ॥ स्वर्गितामिव मन्वानः । स्वस्य सोऽपि च तगृहे ।। गृहजामातृवत्तस्थौ । प्रोद्यदानंदमेपुरः ॥ ५० ॥ कृतशृंगारया वास-वेश्म प्राप्तस्तया समं ॥ अग्निप्लोषमिवाऽमंस्त । तदाश्लेषं स उर्गतः ॥ एए ॥ राक्षसीमिव तां मत्वा । सहसोचाय निक्षुकः ॥ पलायामास वेगेन । करेणादाय कपरं ॥ ६ ॥ तथैव रुदतीं पुत्री-माश्वास्य जनकोऽब्रवीत् ॥ सोऽयं प्राकर्मणां कोऽपि । विपाकस्त्व- य्युपस्थितः ॥ ६१ ॥ सूर्योऽपि भ्राम्यति व्योनि । गुणी निकामटाव्यते ॥ मूर्योऽपि संपदं ते । विपाकात्पूर्वकर्मणां ॥६॥ यतस्व कर्मोजेदाय । तत्त्वं मा खिद्या वृथा ॥ दानं ददा ॥६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy