SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप ॥ ५॥ मंगारसोदरं ॥ १॥ नीष्मग्रीष्मज्वलनाष्ट्र-मध्यगामीव सागरः॥ कणमेकमतीयाय । स वृत्ति वर्षमिव दारुणं ॥ ४२ ॥ निशणायामचैतस्यां । प्रणश्य स्वगृहेऽगमत् ॥ तस्थौ सा दारलेखेव । तल्प एव विनायका ॥ ३ ॥ पत्येव निझ्या मुक्ता । दर्श दर्शमितस्ततः ॥ यूथभ्र. टा कुरंगीव । रुरोद सुकुमारिका ॥ ४ ॥ निरीक्ष्य तामयो चेटी । रुदंती पतिवर्जितां ॥ न्यवेदयत्सुन्नज्ञयाः । सापि पत्युरवीवदत् ॥ ४५ ॥ सोऽपि स्वरूपं जामातु-जिनदत्तमजिज्ञपत् ॥ तत एषोऽपि साक्षेपं । पुत्रमित्रमतर्जयत् ॥ ४६ ॥ नवता नवता चक्रे । कुलीनेन न साध्विदं ।। स्वजना नाऽपमान्या हि । धैर्यसागर सागर ।। ४७ ॥ सगुणं निर्गुणं वापि । मुच्यतेंगीकृतं न हि ॥ सकलंकं सकौटिल्यं । चंई नोप्रति धूर्जटिः ॥ ४ ॥ तदाश्यिस्व गत्वा र ता-मिदानीमपि वत्सल ॥ मा कुले स्वजनाऽवझा-नवं दोषं नवं कुरु ॥धए॥ सागरः स्पष्टमाचष्ट । वरमग्निं विशाम्यहं ॥ न पुनस्तहं यामि । जामिर्मेऽतःपरं हि सा ॥ ५ ॥ श्रु. ॥ त्वा सागरदत्तोऽपि । तत्कुड्यांतरितोऽखिलं ॥ आगत्य पुत्रिकामाह। करदश्रुविलोचनः ॥१॥ तथा कथंचिइसेऽसौ । विरक्तस्त्वयि सागरः॥ यथा स्वप्नेऽपि नाकांक्ष-त्यंगारशकटीमिव ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy