SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४४१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तत् ॥ नंदयंतीति पप्रच | देशनांते पुराजवं || ६ || जगवानाह पौरस्त्य - नवे योत्सवे - नया ॥ नार्थमागतः साधुः । शूइ इत्येष दूषितः ॥ ७७ ॥ सर्वैरनुमतं चैत-देतस्याः श्वसुरादिनिः ॥ सामुदायिकमप्येतत्कर्म त्वय्येव दार्व्यवत् ॥ ७८ ॥ तेन त्वयि महासत्या - मपि कश्मल संजयः ॥ तर्कितः श्वसुरेणायं । पूर्णचं जनैरिव ॥ ७९ ॥ अनालोचितजावानि । कर्माणि प्राणिनामिह || शूकलावा इवाऽश्रांतं । भ्रमयंति जवाटवीं ॥ ८० ॥ धन्याः श्रीमजिनोपरं । धर्ममादृत्य सादरं । स्वर्गापवर्गसंसर्ग - सुनगाः स्युरिद क्रमात् ॥ ८१ ॥ श्रुत्वेति नववैराग्य - सागरांतर्गता सती ॥ सिपेव मौक्तिकं चित्ते । दो व्रतमनोरथं ॥ ८२ ॥ तं प्रपद्या | दीनोधारादिकर्मनिः ॥ स्वजन्म सफलीचक्रे । नागदत्ततनूवा ॥ ८३ ॥ चिरं प्रपाब्येति गृहस्थधर्मं । प्रपद्य चांते व्रतमात्मशुद्ध्या || विक्षिप्य कर्माणि च नंदयंती | महासती मोक्षसुखान्यवाप ॥ ८४ ॥ ॥ इति श्रीरुपल्लीयगच्छे श्रीसंघ तिलकसूरिपट्टावतंसश्री सोम तिलकसूरिविरचितायां श्री शीलतरंगिण्यां नंदयंतीकथा समाप्ता ॥ श्रीरस्तु ॥ For Private And Personal वृत्ति ॥ ४४१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy